________________ (5) नंषधीयचरितम् :: सप्तदशः सर्गः ] . [867 श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रोहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / काश्मी रैमहिते चतुर्दशतयीं विद्यां विद्भिर्महा काव्ये तद्भुवि नैषधीयचरिते सर्गोऽगमत्षोडशः / / 13 / / 5 // इति महाकविहर्षविरचिते नैषधीयप्रकाशे ... षोडशः सर्गः समाप्तः / / 16 / / .. // 17 // सप्तदशः सर्गः॥ .... प्रथारभ्य वृथाप्रायं धरित्रीधावन श्रमम् / सुराः सरस्वदुल्लोललीला जग्मुर्यथागतम् 10 भैमी पत्ये भुवस्तस्मै चिरं चित्ते धृतामपि / विद्यामिव विनीताय न विषेदुः प्रदाय ते / / 2 / / कान्तिमन्ति विमानानि भेजिरे भासुराः सुराः / स्फटिकाद्रेस्तटानीव प्रतिबिम्बा विवस्वतः // 3 / / जवाज्जातेन वातेन बलाकृष्टबलाहकैः / श्वसनात्स्वस्य शीघ्रत्वं रथैरेषामिवाकथि / / 4 / / क्रमाद्दवीयसां तेषां तदानीं समदृश्यत / स्पष्टमष्टगुणैश्वर्यात्पर्यवस्यन्निवाणिमा / / 5 / / ततान विद्यता तेषां रथे पीतपताकताम् / लब्धकेतुशिखोल्लेखा लेखा जलमुच: क्वचित् / / 6 / / पुनःपुनर्मिलन्तीषु पथि. पाथोदपङ्क्तिषु / / 'नाकनाथ रथालम्बि· बभूवाभरणं धनुः / / 7 / / जले जलदजालानां वज्रिवनानुबिम्बनैः / जाने तत्कालजस्तेषां जाताशनिसनाथता / / / 8 / /