________________ (5) नैषधीयचरितम् :: षोडशः सर्गः ] . [865 पितात्मनः पुण्यमनापदः क्षमा . धनं मनस्तुष्टिरथाखिलं नलः / अतः परं पुत्रि ! न कोऽपि तेऽहमि त्युदर रेष व्यसृजन्निजोरसीम् // 118 / / प्रियः प्रियकाचरणाचिरेण तां ___पितुः स्मरन्तीमचिकित्सदाधिनु / तथास्त तन्मातृवियोगवाडवः स . तु प्रियप्रेममहाम्बुधावपि / / 11 / / असौ महीभृद्वहुधातुमण्डित स्तया निजोपत्यकयेव कामपि / भुवा कुरङ्गेक्षणदन्तिचारयो बंभार शोसां कृतपादसेवया // 120 / / तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया / विहाय सापत्न्यमरजि भीमजा. .. समग्रतद्वाञ्छितपूर्ति वृत्तिभिः // 121 / / मसारमालावलितोरणां पुर . निजाद्वियोगादिव लम्बित्तालकाम् / ददर्श पश्यामिव नैषधः प्रिया . मथाश्रितोद्ग्रीविकमुन्नतैर्गुहै: // 122 // पुरी निरीक्षान्यमना मनागिति .... प्रियाय भैम्या निभृतं विसर्जितः / ययो कटाक्षः सहसा निवर्तिना तदीक्षणेनार्धपथे समागमम् // 123 / / अथ नयरधृतैरमात्यरत्नः पथि समियाय स जाययाभिरामः / 20 . 25