________________ (5) नैषधीयचरितम् :: षोडशः सर्गः ] [857 अवच्छटा कापि कटाक्षणस्य सा तथैव भङ्गी वचनस्य काचन / यया युवभ्यामनुनाथने मिथः कृशोऽपि दूतस्य न शेषितः श्रमः // 64 / / पपौ न कोऽपि क्षणमास्यमेलितं __ जलस्य गण्डूषमुदीतसंमदः / चुचुम्ब तत्र प्रतिबिम्बितं मुखं पुरः स्फुरत्याः स्मरकामुकभ्रवः / / 65 / / हरिन्मणेभॊजनभाजनेऽपिते गताः प्रकोपं किल वारयांत्रिकाः / भृतं न शाकैः प्रवितीर्णमस्ति वस्त्विषेदमेवं हरितेति बोधिताः / / 66 / / ध्रुवं विनीतः स्मितपूर्ववाग्युवा किमप्यपृच्छन्न विलोकयन्मुखम् / स्थितां पुरः स्फाटिककुट्टिमे वधूं . - तदध्रियुग्मावनिमध्यबद्धक् // 67 / / अमी लसद्वाष्पमखण्डिताखिलं वियुक्तमन्योन्यममुक्तमार्दवम् / रसोत्तरं गौरमपीवरं रसा दभुञ्जतामोदनमोदनं जनाः // 68 / / वयोवशस्तोकविकस्वरस्तनी ...... तिरस्तिरश्चुम्बति सुन्दरे दृशा / स्वयं किल सस्तमुरःस्थमम्बरं गुरुस्तनी ह्रीणतराऽपराददे // 66 / / .यदादिहेतुः सुरभिः समुद्भवे भवेद्यदाज्यं सुरभिध्रुवं ततः /