________________ 852 ] [ काव्यषट्कं विराध्य दुर्वाससमस्खलद्दिवः स्रजं त्यजन्नस्य किमिन्द्रसिन्धुरः / अदत्त तस्मै स मदच्छलात्सदा यमभ्रमात ङ्गतयेव वर्ष कम् / / 31 / / मदान्मदने भवताथवा भिया / परं दिगन्तादपि यात जीवत / इति स्म यो दिक्करिणः स्वकर्णयो विनव वर्णस्रजमागतगतैः // 32 / / बभार बीजं निजकीर्तये रदौ द्विषामकी] खलुं दानविप्लुषः / श्रवःश्रमैः कुम्भकुचां शिरःश्रियं मुदे मदस्वेदवतीमुपास्त यः // 33 / / न तेन वाहेषु विवाहदक्षिणी ____ कृतेषु संख्यानुभवेऽभवत्क्षमः / न शातकुम्भेषु न मत्तकुम्भिषु प्रयत्नवान्कोऽपि न रत्नराशिषु / / 34 / / करग्रहे वाम्यमघत्त यस्तयोः प्रसाद्य भैम्यानु च दक्षिणीकृतः / कृतः पुरस्कृत्य ततो नलेन स प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः // 35 / / स्थिरा त्वमश्मेव भवेति मन्त्रवा गनेशदाशास्य किमाशु तां ह्रिया / शिला चलेत्प्रेरणया नणामपि स्थितेस्तु नाचालि बिड़ौजसापि सा / / 36 / / प्रियांशुकग्रन्थिनिबद्धवाससं तदा पुरोधा विदधे विदर्भजाम् /