________________ 834 ] [ काव्यषट्कं || 4|| तृणोकृतं रत्ननिकायमुच्चकै श्चिकाय लोकश्चिरमुञ्छमुत्सुकः / / 2 / / त्रपास्य न स्यात्सदसि स्त्रियान्वया त्कुतोऽतिरूपः सुखभाजनं जनः / अमूदृशी तत्कविबन्दिवर्णनै रवाक्कृता राजकरजिलोकवाक् // 3 / / अदोषतामेव * सतां विवृण्वते द्विषां मृषादोषमणधिरोषणाः / न जातु सत्ये सति दूषणे भवे दलीकमाधातुमवद्यमुद्यम: विदर्भराजोऽपि समं तनूजया प्रविश्य हृष्यन्नवरोधमात्मनः / शशंस देवीमनुजातसंशयों प्रतीच्छ जामातरमुत्सुके ! नलम् / / 5 / / तनुत्विषा यस्य तृणं स मन्मथः कुलश्रिया य: पवितास्मदन्वयम् / जगत्त्रयीनायकमेलके वरं सुता परं वेद विवेक्तुमीदृशम् // 6 // सृजन्तु पाणिग्रहमङ्गलोचिता मृगीदृशः ! स्त्रीसमयस्पृशः क्रियाः / श्रुतिस्मृतीनां तु वयं विदध्महे विधीनिति स्माह च निर्ययौ च सः / / 7 / / निरीय भूपेन निरीक्षितानना शशंस मौहूतिकसंसदंशकम् / गुणैररीणैरुदयास्तनिस्तुषं तदा स दातुं तनयां प्रचक्रमे // 6 // 15 20 25