________________ (5) नैषधीयचरितम् :: चतुर्दशः सर्गः ]. [ 827 तां दूर्वया श्यामलयातिवेलं शृङ्गारभासंनिभया सुशोभाम् / मालां प्रसूनायुधपाशभासं कण्ठेन भूभृद्विभरांबभूव / / 49 / / दूर्वाग्रजाग्रत्पुलकावलि तां .. नलाङ्गसङ्गाभृशमुल्लसन्तीम् / मानेन मन्ये नमितानना सा सासूयमालोकत पुष्पमालाम् // 50 / / कापि प्रमोदास्फुटनिजिहानवर्णेव या मङ्गलगीतिरासाम् / सैवाननेभ्यः पुरसुन्दरीणामुच्चैरुलूलुध्वनिरुच्चचार // 51 / / सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च / कियत्यमग्ना कियती च मग्ना पुष्पेषुबाणालिरिव व्यलोकि // 52 / / रोमाणि सर्वाण्यपि बालभावाद्वरश्रियं वीक्षितुमुत्सुकानि / तस्यास्तदा कण्टकिताङ्गयष्टेरुद्ग्री विकादानमिवान्वभूवन् 53 रोमाकुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां विरेजे / शरव्यदण्डै: श्रितमण्डनश्री - स्मारी शरोपासनवेदिकेव / / 54 / / चेष्टा व्यनेश निखिलास्तदास्याः 20 ___ स्मरेषुवातैरिव ता विधुताः / अभ्यर्थ्य नीता: कलिना मुहूर्त लाभाय तस्या बहु चेष्टितु वा // 55 / / तन्न्यस्तमाल्यस्पृशि यन्नलस्य स्वेदं करे पञ्चशरश्चकार / भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तज्जनयांवभूव // 56 / / 25 तूलेन तस्यास्तुलना मृदोस्तत्कम्प्राऽस्तु सा मन्मथबाणवातैः / चित्रीयितं तत्तु नलो यदुच्चेरभूत्स भूभृत्पृथुवेपथुस्तैः / / 57 / /