________________ (5) नैषधीयचरितम् :: चतुर्दशः सर्गः ] . [ 825 22 / करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य / वामेति नामैव बभाज साधं पुरन्ध्रिसाधारणसंविभागम् विहस्य हस्तेऽथ बिकृष्य देवी ... नेतुं प्रयाताऽभि महेन्द्र मेताम् / भ्रमादियं दत्तमिवाहिदेहे / ततश्चमत्कृत्य करं चकर्ष // 34 / / भैमी निरीक्ष्याभिमुखीं मघोनः ____स्वाराज्यलक्ष्मीरभृताभ्यसूयाम् / दृष्ट्वा ततस्तत्परिहारिणी तां वीडं बिडोजःप्रवणाभ्यपादि // 35 / / त्वत्तः श्रुतं नेति नले मयातः परं वदस्वेत्युदिताथ देव्या। ह्रीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधाभूत् / / 36 / / 15 हसत्सु भैमी दिविषत्सु पाणी पाणि प्रणीयाप्सरसां रसात्सा / आलिङ्गय नोत्वाकृत पान्थदुर्गा भूपालदिक्पालकुलाध्वमध्यम् . // 37 / / प्रादेशितामप्यवलोक्य मन्दं . मन्दं नलस्यैव दिशा चलन्तीम् / भूयः सुरानर्धपथादथासौ तानेव तां नेतुमना नुनोद // 38 / / मुखाब्जमावर्तनलोलनालं कृत्वालिटुहुरवलक्ष्यलक्ष्यम् / भीमोद्भवा तां नुनुदेऽङ्कपाली __ देव्या नवोढेव दृढां विवोढुः // 36 / /