________________ (5) नैषधीयचरितम् :: चतुर्दशः सर्गः] . [823 किं प्रेरयामास नले च तन्मां . सा सूक्तिरस्या मम कः प्रमोहः // 17 / / परस्य दारान्खलु मन्यमान __रस्पृश्यमानाममरैधरित्रीम् / भक्त्यैव भर्तुश्चरणौ दधानां नलस्य तत्कालमपश्यदेषा // 18 // सुरेषु नापश्यदक्षताक्ष्णो- . निमेषमूर्वीभृति संमुखी सा / इह त्वमागत्य नले मिलेति.. . संज्ञानदानादिव * भाषमाणम् // 16 // नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु / पत्ये सृजन्त्याः परिरम्भमुाः संभूतसंभेदमसंशयं सा // 20 // स्वेदः स्वदेहस्य वियोगतापं .. निर्वापयिष्वन्निव संसिसृक्षोः / हीराङकुरश्चारुणि हेमनीव . नले तयालोकि न दैवतेषु // 21 / / सुरेष मालाममलामपश्य नले तु बाला मलिनीभवन्तीम् / इमां किमासाद्य नलोऽद्य मृद्वीं श्रद्धास्यते मामिति चिन्तयेव // 22 // श्रियं भजन्तां कियदस्य देवा ... श्छाया नलस्यास्ति तथापि नैषाम् / 25 / इतीरयन्तीव तया निरैक्षि ... सा नैषधे न त्रिदशेषु तेषुः // 23 //