________________ 822 ] [ काव्यषट्क एकैकवृत्तेः प्रतिलोकपालं पतिव्रतात्वं जगदिशां याः / वेद स्म गाथा मिलितास्तदासा वाशा इवैकस्य नलस्य वश्या: / / 11 / / या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव / तामेव मेमे मिलितां नलस्य सैषा विशेषाय तदा नलस्य / / 12 / / निश्चित्य शेषं तमसौ नरेशं ... प्रमोदमेदस्वितरान्तराभूत् / देव्या गिरां भावितभङ्गिराख्य चित्तेन चिन्तार्णवयादसेयम् // 13 // सा भङ्गिरस्याः खलु वाचि कापि __यद्भारती मूर्तिमतीयमेव / श्लिष्टं निगद्यात वासवादी . विशिष्य मे नैषधमप्यवादीत् // 14 / / जग्रन्थ सेयं मदनुग्रहेण - वचःस्रजः स्पष्टयितुं चतस्रः / द्वे ते नलं लक्षयितुं क्षमेते | ममैव मोहोऽयमहो महीयान् // 15 / / श्लिष्यन्ति वाचो यदमूरमुष्याः , कवित्वशक्तेः खलु ते विलासाः / भूपाललीलाः किल लोकपालाः __समाविशन्ति व्यतिमेदिनोऽपि // 16 / / त्यागं महेन्द्रादिचतुष्टयस्य . किमभ्यनन्दत्क्रमसूचितस्य / 15