________________ (5) नैषधीयचरितम् :: त्रयोदशः सर्गः ] .. [819 याचे नलं किममरानथवा तदर्थं - नित्यार्चनादपि ममाफलिनैरलं तैः / कंदर्पशोषणशिलीमुखपातपीत कारुण्यनीरनिधिगह्वरघोरचित्तैः // 48 / / ईशा ! दिशां नलभुवं प्रतिपद्य लेखा वर्णश्रियं गुणवतामपि वः कथं वा / . मूर्खान्धकूपपतनादिव पुस्तकाना मस्तङ्गतं बत परोपकृतिव्रतत्वम् / / 4 / / यस्येश्वरेण यदले खि ललाटपट्टे तत्स्यादयोग्यमपि योग्यमपास्य तस्य / का वासनास्तु बिभृयामिह यां हृदाहं नार्कातपैजलजमेति हिमैस्तु दाहम् / / 5 / / इत्थं यथेह मदभाग्यमनेन मन्ये कल्पद्रुमाऽपि स मया खलु याच्यमानः / संकोचसंज्वरदलाङ्गुलिपल्लवान पाणीभवन्भवति मां प्रति बद्धमुष्टिः / / 51 / / देव्या: करे वरणमाल्यमथार्पये वा - यो वैरसेनिरिह तत्र निवेशयेति / सैषा मया मखभुजां द्विषती कृता स्या . स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम् / 52 / यः स्यादमीषु परमार्थनल: स माला मङ्गीकरोतु वरणाय ममेति चैनाम् / तं प्रापयामि यदि तत्तु विसृज्य लज्जा ... कु. कथं जगति शृण्वति हो विडम्बः / / 53 / / इतरनलतुलाभागेष भेषः सुधाभिः / स्नपति मम चेतो नैषधः कस्य हेतोः / 20 25