________________ 768 ] [ काव्यषटकं अयं किलायात इतीरिपोरवा ग्भयादयादस्य रिपुर्वथा वनम् / श्रुतास्तदुत्स्वापगिरस्तदक्षराः पठद्भिरत्रासि शुकैर्वनेऽपि सः // 25 / / इतस्त्रसद्विद्रतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः / शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल / / 26 / / इतोऽपि किं वीरयसेन कुर्वतो नपान्धनुर्बाणगुणैर्वशंवदान् / गुणेन शुद्धेन विधाय निर्भर तमेनमुर्वीवलयोर्वशी वशम् // 27 / / एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा / आक्रन्दद्भरि यत्तन्नयनजलमिलञ्चन्द्रहंसानुबिम्ब प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्यश्वसीच्च / 28 / अस्मिन्दिग्विजयोद्यते षतिरयं मे स्तादिति ध्यायिनी कम्पं सात्त्विकभावमञ्चति रिपुक्षोणीन्द्रदारा घरा। अस्यैवाभिमुखं निपत्य समरे यास्यद्भिवं निजः 20 पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः / / 29 / / विद्राणे रणचत्वरादरिगणे त्रस्ते समस्ते पुनः कोपात्कोऽपि निवर्तते यदि भटः कीर्त्या जगत्युद्भटः / आगच्छन्नपि संमुखं विमुखतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण ठणिति च्छिन्नापसर्पच्छिराः // 30 // 25 ततस्तदुर्वीन्द्रगुणामृतादिव स्ववक्त्रपर्दोऽङ्गुलिनालंदायिनी /