SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ (5) नैषधीयचरितम् :: एकादशः सर्गः ] { 785 तां भारती पुनरभाषत नन्वमुष्मि काश्मीरपडूनिभलग्नजनानुरागे। * श्रीखण्डलेपमयदिग्जयकोतिराजि राजद्भजे भज महीभुजि भैमि ! भावम् / 72 / द्वीपं द्विपाधिपतिमन्दपदे ! प्रशास्ति प्लक्षोपलक्षितमयं क्षितिपस्तदस्य / मेधातिथेस्त्वमुरसि स्फुर सृष्टसौख्या - साक्षाद्यथैव कमला यमलार्जुनारेः // 73 / / प्लक्षे महीयसि महीवलयातपत्रे , तत्रेक्षिते खलु तवापि मतिर्भवित्री। खेलां विधातुमधिशाखविलम्बिदोला लोलाखिलाङ्गजनताजनितानुरागे // 74 / / पीत्वा तवाघरसुधां वसुधासुधांशु र्न श्रद्दधातु रसमिक्षुरसोदवाराम् / द्वीपस्य तस्य दधतां परिवेषवेषं सोऽयं चमत्कृतचकोरचलाचलाक्षि ! / / 7 / / सूरं न सौर इव नेन्दुमवीक्ष्य तस्मि नाश्नाति यस्तदितरविदशानभिज्ञः / तस्यैन्दवस्य भवदास्यनिरीक्षयैव दशेऽश्नतोऽपि न भवत्यवकीणिभावः / / 76 / / उत्सपिणी न किल तस्य तरङ्गिणी या त्वन्नेत्रयोरहह तत्र विपाशि जाता। नीराजनाय नवनीरजराजिरास्ता ___ मत्राञ्जसानुरज राजनि राजमाने // 77 / / 25 . ' एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसा दुग्धोकृते तदुभयव्यतिभेदमुग्धाः /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy