________________ (5) नैषधीयचरितम् :: दशमः सर्गः ] [ 771 रजःपदं षट्पदकीटजुष्टं हित्वात्मनः पुष्पमयं पुराणम् / प्रद्यात्मभूराद्रियतां स भैम्या . भ्रूयुग्ममन्त तमुष्टि चापम् // 116 / / पद्मान्हिमे प्रावृषि खजरीटा- .. क्षिप्नुर्यमादाय विधि: क्वचित्तान् / सारेण तेन प्रतिवर्षमुच्चैः पुष्णाति दृष्टिद्वयमेतदीयम् // 120 / / एतदृशोरम्बुरुहैविशेष भृङ्गो जनः पृच्छतु तद्गुणज्ञो / इतीव धाताकृत तारकालि- . स्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे // 121 / / व्यधत्त सौधे रतिकामयोस्त- .. द्भक्त वयोऽस्या हृदि वासभाजोः / तदग्रजाग्रत्पृथुशातकुम्भ कुम्भौ न संभावयति स्तनौ कः / / 122 / / अस्या भुजाभ्यां विजिताद्विसात् किं पृथक्करोऽगृह्यत तत्प्रसूनम् / इहेष्यते तन्न गृहाः श्रियः, कै नै गीयते वा कर एव लोकैः // 123 / / छद्मैव तच्छम्बरजं बिसिन्या स्तत्पद्ममस्यास्तु भुजाग्रसद्म / उत्कण्टकादुद्गमनेन नाला दुत्कण्टकं शातशिखै खैर्यत् // 124 / / जागति मत्र्येषु तुलार्थमस्या योग्येति योग्यानुपलम्भनं नः / 25