________________ 770 ] [ काव्यषटकं दस्यास्ताना इदं मुदा विह्वलचित्तभावा दवादि खण्डाक्षरजिह्मजिह्वम् // 112 / / रम्भादिलोभात्कृतकर्मभिर्मा शून्यैव भूर्भूत्सुरभूमिपान्थैः / इत्येतयालोपि दिवोऽपि पुंसां वैमत्यमत्यप्सरसा रसायाम् // 113 / / रूपं यदाकर्ण्य जनाननेभ्य स्तत्तद्दिगन्ताद्वयमागमाम / सौन्दर्यसारादनुभूयमाना दस्यास्तदस्माद्बहु नाकनीयः // 114 / / रसस्य शृङ्गार इति श्रुतस्य ___ क्व नाम जाति महानुदन्वान् / कस्मादुदस्थादियमन्यथा श्री लावण्यवैदग्ध्यनिधिः पयोधेः // 115 / / साक्षात्सुधांशु खमेव भैम्या दिवः स्फुटं लाक्षणिक: शशाङ्कः / एतद्धृवौ मुख्यमनङ्गचापं पुष्पं पुनस्तद्गुणमात्रवृत्त्या 116 / / लक्ष्ये धृतं कुण्डलिके सुदत्या ताटङ्कयुग्मं स्मरधन्विने किम् / सव्यापसव्यं विशिखा विसृष्टा स्तेनानयोर्यान्ति किमन्तरेव .. ||117 // तनोत्यकीतिः कुसुमाशुगस्य सैषा बतेन्दीवरकर्णपूरौ। यतः श्रवःकुण्डलिकापराद्ध शरं खलः ख्यापयिता तमाभ्याम् / / 118 / / 25