________________ (5) नैषधीयचरितम् :: दशमः सर्गः ] [ 757 प्रागच्छदुर्वीन्द्रवमूसमुत्थैर्भू रेणुभिः पाण्डुरिता मुखश्रीः / विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपम् / / 6 / / पाखण्डलो दण्डधरः कृशानुः / पाशीति नाथैः ककुभां चतुभिः / भम्येव बद्ध्वा स्वगुणेन कृष्टैः / स्वयंवरे तत्र गतं न शेषैः // 10 // मन्त्रैः पुरं भीमपुरोहितस्य / ____तद्बद्धरक्षं विशति क्व रक्षः / तत्रोद्यमं दिक्पतिराततान यातु ततो जातु न यातुधानः // 11 / / कतु शशाकाभिमुखं न भम्या मगं गम्भोरुहतजितं यत् / अस्या विवाहाय ययौ विदर्भा स्तद्वाहनस्तेन न गन्धवाहः जातौ न वित्ते न गुणे न कामः - सौन्दर्य एव प्रवणः स वामः / स्वच्छस्वशैलेक्षितकुत्सबेरस् तांप्रत्यगान स्त्रितमां कुबेरः // 13 // भैमीविवाहं सहते स्म कस्मा... दधं तनुर्या गिरिजात्मभर्तुः / तेनाव्रजन्त्या विदधे विदर्भा.. नीशानयानाय तयान्तरायः // 14 / / स्वयंवरं भीमनरेन्द्रजाया दिशः पतिर्न प्रविवेश शेषः / 25 / 'प्रयातु भारं स निवेश्य कस्मिन् नहिर्महीगौरवसासहिर्यः // 15 // // 12 //