________________ 756 ] [ काव्यषट्क // 10 // दशमः सर्गः॥ रथैरथायुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः / स्वयंवरं शंबरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः / / 1 / / नाभूदभूमिः स्मरसायकानां नासीदगन्ता कुलज: कुमारः। .. 5. नास्थादपन्था धरणेः कणोऽपि व्रजेष राज्ञां युगपद्वजत्सु / / 2 / / योग्यैर्वजद्भिर्नु पजां वरीतु वोरैरनहः प्रसभेन हर्तुम् / द्रष्टुं परैस्तान्परिकर्तु मन्यैः स्वमात्रशेषाः ककुभो बभूवुः / / 3 / / लोकैरशेषैरवनिश्रियं तामुद्दिश्य दिश्यविहिते प्रयाणे। स्ववर्तितत्तज्जनयन्त्रणातिविश्रान्तिमापुः ककुभां विभागाः।४। 10 तलं यथेयुर्न तिला विकीर्णाः सैन्यैस्तथा राजपथा बभूवुः / भैमी स लब्धामिव तत्र मेने यः प्राप भूभृद्भवितु पुरस्तात् // 5 // नृपः पुरःस्थैः प्रतिबद्धवर्मा पश्चात्तनैः कश्चन नुद्यमानः / यन्त्रस्थसिद्धार्थपदाभिषेक ... लब्ध्वाप्यसिद्धार्थममन्यत स्वम् राज्ञां पथि स्त्यानतयानुपूर्व्या .. विलङ्घनाशक्तिविलम्बभाजाम् / माह्वानसंज्ञानमिवाग्रकम्पै- ददुर्विदर्भेन्द्रपुरीपताका: प्राग्भूय कर्कोटक आचकर्ष सकम्बलं नागबलं यदुच्चैः। भुवस्तले कुण्डिनगामि राज्ञां तद्वासुकेश्चाश्वतरोऽन्वगच्छत् // 7 // // 8 //