________________ 5) नैषधीयचरितम् :: नवमः सर्गः ] [ 733 5 इति प्रतीत्यैव मयावधीरिते तवापि निर्बन्धरसो न शोभते / हरित्पतीनां प्रतिवाचिकं प्रति श्रमो गिरां ते घटते हि संप्रति / / 11 / / तथापि निर्बध्नति ! तेऽथवा स्पृहा मिहानुरुन्धे मितया न कि गिरा। हिमांशुवशस्य करीरमेव मां निशम्य किं नासि फलेग्रहिग्रहा // 12 / / महाजनाचारपरम्परेदशी स्वनाम नामाददते न साधवः / अतोऽभिधातुं न तदुत्सहे पुन र्जनः किलाचारमुचं विगायति // 13 / / प्रदोऽयमालप्य शिखीव शारदो बभूव तूष्णीमहितापकारकः / अथास्यरागस्य दधा पदे पदे वासि हंसीव विदर्भजाददे सुधांशुवंशाभरणं भवानिति श्रुतेऽपि नापैति विशेषसंशयः / कियत्सु मौनं वितता कियत्सु वाङ्महत्यहो वञ्चनचातुरी तव / / 15 / / मयापि देयं प्रतिवाचिकं न ते __स्वनाम मत्कर्णसुधामकुर्वते।।। परेण पुंसा हि ममापि संकथा कुलाबलाचारसहासनासहा // 16 // 25 . हृदाभिनन्द्य प्रतिबन्द्यनुत्तरः प्रियागिरः सस्मितमाह स स्म ताम् / // 14 // या