________________ (5) नैषधीयचरितम् :: सप्तमः सर्गः ] [713 // 77 / / // 78 / / तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः // 75 / / गुच्छालयस्वच्छतमोदबिन्दुवृन्दाभमुक्ताफलफेनिलाङ्के / माणिक्यहारस्य विदर्भसुभ्रूपयोधरे रोहति रोहितश्रीः / / 76 / / 5 निःशङ्कसंकोचितपङ्कजोऽय ___मस्यामुदीतो मुखमिन्दुबिम्बः / चित्रं तथापि स्तनकोकयुग्म न स्तोकमप्यञ्चति विप्रयोगम् आभ्यां कुचाभ्यामिभकुम्भयोः श्री- रादीयतेऽसावनयोन ताभ्याम् / भयेन गोपायितमौक्तिको तो . प्रव्यक्तमुक्ताभरणाविभौ यत् कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत्कुचौ चेत् / सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटोमप्यधुना न लब्धम् // 76 / / स्तनावटे चन्दनपङ्किलेऽस्या ____ जातस्य यावद्युवमानसानाम् / हाराबलीरत्नमयूखधारा . काराः स्फुरन्ति स्खलनस्य रेखाः / / 80 // . क्षीणेन मध्येऽपि सतोदरेण .. यत्प्राप्यते नाक्रमणं वलिभ्यः / .. सर्वाङ्गशुद्धौ तदनङ्गराज्यं विजृम्भितं भीमभुवीह चित्रम् // 81 / / 25 मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम् / // 76 / / मापनशम् /