________________ 710 / ___[ काव्यषट्कं सरोजराजो सृजतोऽदसीयां . नेत्राभिधेयावत एव सेवाम् // 54 / / दिवारजन्यो रविसोमभीते चन्द्राम्बुजे निक्षिपतः स्वलक्ष्मीम् / आस्ये यदास्या न तदा तयोः श्री___रेकश्रियेदं तु कदा न कान्तम् // 55 / / अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराञ्च मित्रात् / अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् // 56 / / अर्काय पत्ये खलु तिष्ठमाना भृङ्गमिताम क्षिभिरम्बुकेलौ / भैमीमुखस्य श्रियमम्बुजिन्यो ___ याचन्ति विस्तारितपद्महस्ताः // 57 / / 15 अस्या मुखेनैव विजित्य नित्य स्पर्धी मिलत्कुङ्कुमरोषभासा / प्रसह्य चन्द्रः खलु नह्यमान: " स्यादेव तिष्ठत्परिवेषपाशः // 58 / / विधोविधिबिम्बशतानि लोपं लोपं कुहूरात्रिषु मासि मासि / 20 अभगुरश्रीकममुं किमस्या मुखेन्दुमस्थापयदेकशेषम् / / 59 / / कपोलपत्रान्मकरात्सकेतुर्भूभ्यां जिगीपुर्धनुपा जगन्ति / इहावलम्ब्यास्ति रति मनोभू रज्यद्वयस्यो मधुनाधरेण / / 60 / / वियोगबाष्पाञ्चितनेत्रपद्म च्छद्मपितोत्सर्गपयःप्रसूनौ / 25 कर्णो किमस्या रतितत्पतिभ्यां .. निवेद्यपूपौ विधिशिल्पमोदृक् . // 61 / /