________________ (5) नैषधीयचरितम् :: सप्तमः सर्गः ] [706 राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत् / उद्वेगरागादिमजावदाताश्चत्वार एते तदवैमि मुक्ताः / / 46 / / शिरीषकोषादपि कोमलाया वेधा विधायाङ्गमशेषमस्याः / प्राप्तप्रकर्षः सुकुमारसर्गे समापयद्वाचि मृदुत्वमुद्राम् // 47 / / प्रसूनबाणाद्वयवादिनी सा काचिद्विजेनोपनिषत्पिकेन / अस्याः किमास्य द्विजराजतो वा नाधीयते भैक्षभुजा तरुभ्य: 48 पद्मासद्मानमवेक्ष्य लक्ष्मी . मेकस्य विष्णोः श्रयणात्सपत्नीम् / प्रास्येन्दुमस्या भजते जिताब्जे सरस्वती तद्विजिगीषया किम् // 46 / / कण्ठे वसन्ती चतुरा यदस्याः सरस्वती वादयते विपञ्चीम् / तदेव वाग्भूय मुखे मृगाक्ष्याः . श्रोतुः श्रुतौ याति सुधारसत्वम् // 50 / / विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ / धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागगुलियन्त्रणेव // 51 // प्रियामुखीभूय सुखी सुधांशुर्जयत्ययं राहुभयव्ययेन / 20 इमां दधाराधरबिम्बलीलां तस्यैव बालं करचक्रवालम् / / 12 / / अस्या मुखस्यास्तु न पूर्णमास्यं - पूर्णस्य जित्वा महिमा हिमांशुम् / भ्रलक्ष्म खण्ड दधदर्धमिन्दु भलस्तृतीयः खलु यस्य भागः // 53 / / व्यधत्त धाता मुखपद्ममस्याः सम्राजमम्भोजकुलेऽखिलेऽपि /