________________ (5) नैषधीयचरितम् :: सप्तमः सर्गः ] [ 707 // 34 // चकोरनेत्रैणगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः / सारः सुधोद्गारमयः प्रयत्नविधातुमेतन्नयने विधातुः // 32 / / ऋणीकृता किं हरिणीभिरासी दस्याः सकाशान्नयनद्वयश्रीः / भूयोगुणेयं सकला बलाद्य ताभ्योऽनयाऽलभ्यत बिभ्यतीभ्यः // 33 / / दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम् / न चेत्कृतः स्यादनयोः प्रयाणे विघ्नः श्रवःकूपनिपातभीत्या केदारभाजा शिशिरप्रवेशात् पुण्याय मन्ये मृतमुत्पलिन्या / जाता यतस्तत्कुसुमेक्षणेयं यातश्च तत्कोरकहक्चकोरः // 35 // नासादसीया तिलपुष्पतूणं . जगत्त्रयव्यस्तशरत्रयस्य / श्वासानिलामोदभरानुमेयां ___ दधद्विबाणी कुसुमायुधस्य // 36 // बन्धूकबन्धुभवदेतदस्या : . मुखेन्दुनानेन सहोज्जिहाना / रागश्रिया शैशवयौवनीयां .. स्वमाह संध्यामधरोष्ठलेखा // 37 // अस्या मुखेन्दावधरः सुधाभू बिम्बस्य युक्तः प्रतिबिम्ब एषः / / तस्याथ वा श्रीद्रुमभाजि देशे संभाव्यमानास्य तु विद्रुमे सा // 38 //