________________ [ काव्यषटकं यदि धनुई ढमाशुगमायसं . तव सृजेत्रिजगत्प्रलयं व्रजेत् // 86 / / स्मररिपोरिव रोपशिखी पुरां - दहतु ते जगतामपि मा त्रयम् / / इति विधिस्त्वदिषून्कुसुमानि किं मधुभिरन्तरसिञ्चदनिर्वृतः / / / 4 / / विधिरनंशमभेद्यमवेक्ष्य ते ____ जनमनः खलुः लक्षमकल्पयत् / अपि स वज्रमदास्यत चेत्तदा त्वदिषुभिर्व्यदलिष्यदसावपि / 88 // अपि विधिः कुसुमानि तवाशुगान् स्मर ! विधाय न निर्वृतिमाप्तवान् / अदित पञ्च हि ते स नियम्य तां स्तदपि तैर्बत जर्जरितं जगत् / 89 // उपहरन्ति न कस्य सुपर्वणः सुमनसः कति पञ्च सुरद्रुमाः / तव तु होनतया पृथगेकिकां घिगियतापि न तेऽङ्ग ! विगर्हणा / / 10 / / कुसुममप्यतिदुर्णयकारि ते किमु वितीर्य धनुर्विघिरग्रहीत् / किमकृतैष तवैकतदास्पदे ___ द्वयमभूदधुना हि नलध्रुवौ // 11 // षड्टतवः कृपया स्वकमेककं कुसुममक्रमनन्दितनन्दनाः / ददति षड्भवते कुरुते भवान् धनुरिवैकमिषूनिव पञ्च तैः // 12 //