________________ (5) नैषधीयचरितम् :: तृतीय सर्गः ) [ 653 10 यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लस नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते / 127 / * पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनू रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यश्चिक्षिपे / 5 निविद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुना पत्रालिस्त्वदुरोज शैलनिलया तत्पर्णशालायते / / 128 / / इत्यालपत्यथ पतत्रिणि तत्र भैमी * सख्यश्चिरात्तदनुसंधिपरा: परीयुः / शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य वेगाज्जगाम निषधाधिपराजधानीम् / / 129 / / चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रय___ स्प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् / स्वादं स्वादमसीममिष्टसुरभि प्राप्तापि तृप्ति न सा ___ तापं प्राप नितान्तमन्तरतुलामानछे मूर्छामपि / 130 / 15 तस्या दृशो नृपतिबन्धुमनुव्रजन्त्या स्तं बाष्पवारि न चिरादवधीबभूव / पार्वेऽपि विप्रचकृषे यदनेन दृष्टे रारादपि व्यवदधे न तु चित्तवृत्तेः / / 131 / / अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदै२० राख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे / कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किं नु मुग्धे ! मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः 132 सरसि नृपमपश्यद्यत्र तत्तीरभाजः / स्मरतरलमशोकानोकहस्योपमूलम् / 25 किसलयदलतल्पम्लायिनं प्राप तं स ज्वलदसमशरेषुस्पर्धिपुष्पद्धिमौलेः // 133 / /