________________ (5) नैषधीयचरितम् :: तृतीय सर्गः ] [ 651 बिभेति रुष्टासि किलेत्यकस्मात्सत्वां किलापेति हसत्यकाण्डे / यान्तीमिव त्वामनु यात्यहेतोरुक्तस्त्वयेव प्रतिवक्ति मोघम् 112 भवद्वियोगाच्छिदुरातिधारायमस्वसुर्मज्जति निःशरण्यः / मूर्छामयद्वीपमहान्ध्यपके हा हा महीभृद्भटकुञ्जरोऽयम् 113 सव्यापसव्यत्यजनाविरुक्तैः पञ्चेषुबाणैः पृथगजितासु / दशासु शेषा खलु तद्दशा या तया नभ: पुष्प्यतु कोरकेरण // 114 / / त्वयि स्मराधेः सततास्मितेन - प्रस्थापितो भूमिभृतास्मि तेन / आगत्य भूतः सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः // 115 / / धन्यासि वैदभि ! गुणैरुदार र्यया समाकृष्यत नैषधोऽपि / इतः स्तुति कः खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति // 116 / / नलेन भायाः शशिना निशेव - त्वया स भायान्निशया शशीव / पुनः पुनस्तद्युगयुग्विधाता योग्यामुपास्ते नु युवां युयुक्षः / / 117 / / स्तनद्वये तन्वि ! परं तवैव पृथौ यदि प्राप्स्यति नैषधस्य / अनल्पवैदग्ध्यविवधिनीनां .. पत्रावलीनां वलना- समाप्तिम् / / 118 / / 25 एकः सुधांशुन कथंचन स्या त्तप्तिक्षमस्त्वन्नयनद्वयस्य /