________________ 650 ] _ [ काव्यषट्क त्वं हृद्गता भैमि ! बहिर्गतापि . प्राणायिता नासिकयास्यगत्या / न चित्रमाक्रामतो तत्र चित्र मेतन्मनो यद्भवदेकवृत्ति / / 105 / / अजस्रमारोहसि दूरदीर्घा संकल्पसोपानति तदीयाम् / श्वासान्स वर्षत्यधिक पुनर्यद् ध्यानात्तव त्वन्मयतां तदाप्य / / 106 / / हृत्तस्य यन्मन्त्रयते रहस्त्वां __ तद्व्यक्तमामन्त्रयते मुखं यत् / / तद्वैरिपुष्पायुधमित्रचन्द्र सख्यौचिती सा खलु तन्मुखस्य / / 107 / / स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती। 15. आलिङ्गय या चुम्बति लोचने सा ... निद्राधुना न त्वदृतेऽङ्गना वा / / 108 / / स्मरेण निस्तक्ष्य वृथैव बाणैर्लावण्यशेषां कृशतामनायि / अनङ्गतामप्ययमाप्यमानः स्पर्धा न सार्धं विजहाति तेन / 10 / त्वत्प्रापकात्त्रस्यति नैनसोऽपि त्वय्येष दास्येऽपि न लज्जते यत् / स्मरेण बाणैरतितक्ष्य तीक्ष्णैर्लन: ___ स्वभावोऽपि कियान्किमस्य // 110 / / स्मारं ज्वरं घोरमपत्रपिष्णोः सिद्धागदङ्कारचये चिकित्सौ। 25 निदानमौनादविशद्विशाला साकामिकी तस्य रुजेव लज्जा / / 111 / / 20