________________ 46 ] [ काव्यषट्के (1) रघुवंशम् स्थाने वृता भूपतिभिः परोक्षः स्वयंवरं साधुममंस्त भोज्या। पद्मव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम् / 13 / परस्परेण स्पृहणीयशोभ, .. . न चेदिदं द्वन्द्वमयोजयिष्यत् / अस्मिन्द्वये रूपविधानयत्नः, पत्युः प्रजानां वितथोऽभविष्यत् / / 14 / / रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रषु तथाहि बाला / गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसङ्गतिज्ञम् / / 15 / / इत्युद्गताः पौरवधूमुखेभ्यः,.. ___ शृण्वन्कथाः श्रोत्रसुखाः कुमारः / उद्भासितं मङ्गलसंविधाभिः, संबन्धिनः सद्म समाससाद // 16 // ततोऽवतीर्याशु करेणकायाः स कामरूपेश्वर दत्तहस्तः / वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः / / 17 / / 15 महार्हसिंहासनसंस्थितोऽसौ सरत्नमय॑ मधुपर्कमिश्रम् / भोजोपनीतं च दुकूलयुग्मं जग्राह साधु वनिताकटाक्षः / / 18 / / दुकूलवासाः स वधूसमीपं निन्ये विनीतरवरोधरक्षैः / वेलासकाशं स्फुटफेनराजिनवैरुदन्वानिव चन्द्र पादैः // 16 / / तत्राचितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः / 20 तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार // 20 // हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे / अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन / / 21 / / आसीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी। तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन / 22 / 25 तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवतितानि / ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि 23