________________ (5) नैषधीयचरितम् :: द्वितीय सर्गः ] [ 635 तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् / हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते / / 47 / / तव संमतिमेव केवलामधिगन्तुं धिगिदं निवेदितम् / ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् / / 4 / / 5 तदिदं विशदं वचोमतं परिपीयाभ्युदितं द्विजाधिपात् / अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मितं सितम् / / 46 / / परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः / मृदु तस्य मुदेऽकिरद्गिरः प्रियवादामृतकूपकण्ठजाः / / 50 / / न तुलाविषये तवाकृतिन वचोवर्मनि ते सुशीलता। 10 त्वदुदाहरणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा // 51 / / न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा / न परं पथि पक्षपातितानवलम्बे किमु मादृशेऽपि सा / / 52 / / भृशतापभृता मया भवान्मरुदासादि तुषारसारवान् / धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव सन्निधिः / / 53 / / 15 शतशः श्रतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम / अमुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् / / 54 / / अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् / सविधेऽपि न सूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी / / 55 / / अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः / 20 मदनानलबोधने भवेत्खग ! धाय्या धिगधैर्यधारिणः // 56 // विषमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः / खग ! कालकलदिग्भवः पवनस्तद्विरहानलैघसा // 57 / / प्रतिमासमसौ निशापतिः खग ! संगच्छति यदिनाधिपम् / किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः / / 58 / / . .25 कुसुमानि यदि स्मरेषवो न तु वज्र विषवल्लिजानि तत् / हृदयं यदमूमुहन्नमूर्मम यच्चातितरामतीतपन् / / 56 / /