________________ 624 ] [ काव्यषट्क मुनिद्रुमः कोरकितः शितिति वनेऽमुनाऽमन्यत सिंहिकाशुतः / तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् / / 96 / / पुरा हठाक्षिप्ततुषारपाण्डुरच्छदा। वृतेर्वीरुधि ब्रद्धविभ्रमाः / मिलन्निमीलं ससृजुबिलोकिता नभस्वतस्तं कुसुमेषु केलयः // 67 / / गता यदुत्सङ्गतले विशालतां द्रुमाः शिरोभिः फलगौरवेण ताम् / कथं न धात्रीमतिमात्रनामितैः ___स वन्दमानानभिनन्दति स्म तान् / / 98 / / नृपाय तस्मै हि मितं ववानानिलैः ___ सुधीकृतं पुष्परसैरहमहः / विनिर्मितं केतकरेणुभिः सितं वियोगिनेऽदत्त न कौमदीमुदः / 66 / / अयोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम् / पिकेन रोषारुणचक्षुषा मुहुः कुहूरुताहूयत चन्द्रवैरिणी // 100 / / अशोकमर्यान्वित नामताशया गतान् शरण्यं गृहशोचिनोऽध्वगान् / . अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् / / 101 / / विलासवापीतटवीचिवादना त्पिकालिगोते: शिखिलास्यलाघवात् / 15.