________________ (4) शिशुपालवधम् :: विंशः सर्गः ] [607 प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमचिः / बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्रिपतेरिबैकपत्रम् / / 73 / / व्यगमन् सहसा दिशां मुखेभ्यः शमयित्वा शिखिनां घनाघनौघाः / उपकृत्य निसर्गतः परेषा मुपरोधं न हि कुर्वते महान्तः / / 74 / / कृतदाहमुचिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन / विगताम्बुधरवणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् // 75 / / इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् / भिषगिव गुरुदोषच्छेदिनोपक्रमेण - क्रमविदथ मुरारि: प्रत्यहंस्तत्तदाशु / / 76 / / शुचि गतैरपि परामृजुभिर्विदित्वा __बाणैरजय्यमविघट्टितममभिस्तम् / मर्मातिगैरनजुभिनितरामशुद्ध. क्शिायकरथ तुतोद तदा विपक्षः // 77 / / राहस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन व्यापारकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा। तेनाक्रोशत एव तस्य मुरजित्तत्काललोलामल ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः / 78 / .. श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षे. वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय / // 77 / /