________________ (4) शिशुपालवधम् :: एकोनविंशः सर्गः ] [ 567 भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः / कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः / / 112 / / मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् / / शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः / / 113 / / // एकाक्षरः॥ दाददो दुदुद्दादी दादादो दूददीददोः / दुद्दादं दददे दुद्दे ददाददददोऽददः // 114 / / प्लुतेभकुम्भोरसिजह दयक्षतिजन्मभिः / प्रावर्तयन्नदीर द्विषां तद्योषितां च सः / / 115 / / ॥अर्थत्रयवाची॥ सदामदबलप्रायः समुद्धृतरसो बभौ / प्रतीतविक्रमः / श्रीमान्हरिहरिरिवापरः // 116 / / द्विधा त्रिधा चतुर्वा च तमेकमपि शत्रवः / पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः / / 117 / / 15 ॥समुद्गः // सदैव संपन्नवर्पू रणेषु स दैवसंपन्नवपूरणेषु / महो दधेऽस्तारि महानितान्तं महोदधेस्तारिमहा . नितान्तम् // 118 / / इष्टं कृत्वार्थ पत्रिणः शाङ्गपाणे रेत्याधोमुख्यं प्राविशन्भूमिमाशु।' शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्ना क्षिप्तानामेतदेवानुरूपम् / / 116 / / // चक्रबन्धः / / - सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो 25 . लब्धापक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिच्दा।