________________ [ काव्यषटकं कामन्दन्तौ दन्तिनः साहसिक्या दीषादण्डो मृत्युशय्यातलस्य / / सैन्यैरन्यस्तत्क्षणादाशशङ्क स्वर्गस्योच्चरर्धमार्गाधिरूढः ||43 // कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूप स्तारस्ताराजालसारामिव द्याम् / खड्गाघातैर्दारिताहन्तिकुम्भा दाभाति स्म प्रोच्छलन्मौक्तिकौघः // 44 / / दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव / 10 भीमं भूमौ लोलमान सरोषः पादेनासृक्पतपेषं पिपेषः / / 45 / / आपस्काराल्लू नगात्रस्य भूमि | निःसाधारं गच्छतोऽवाङ्मुखस्य / लब्धायामं दन्तयोयुग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् / / 46 / / लब्धस्पर्श भूव्यधादव्यथेन स्थित्वा किंचिन्तयोरन्तराले / ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्ट जित्वोत्तस्थे नागमन्येन सद्यः // 47 / / हस्तेनाग्रे वीतभीति गृहीत्वा कञ्चिद्वधालः क्षिप्तवानूर्ध्वमुच्चैः / प्रासीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् // 48 / / कंचिद् दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन / ' हस्तानेण प्राप्तमप्यनतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् / / 46 / / 25 तन्वाः पुंसी नन्दगोपात्मजायाः कंसेनेव स्फोटिताया गजेन /