________________ (4) शिशुपालवधम् :: अष्टादशः सर्गः ) [ 576 10. दन्ताः शोभामापुरम्भोनिधीनां कन्दोर्दोदा वैद्रमा वारिणोव // 36 / / प्राकम्प्राणैः केतुभिः सन्निपातं तारोदीर्णग्रेवनादं व्रजन्तः / मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्खनन्ति स्म नागाः / / 37 / / उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्या - मीषादन्तः कुञ्जरं शात्रवीयम् / शृङ्घप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य // 38 // भग्नेऽपीभे स्वे परावर्त्य देहं योद्धा साधू वीडया मुञ्चतेषून् / साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि / / 36 / / व्याप्तं लोकेदु:खलभ्यापसारं संरम्भित्वादेत्य धीरो महीयः / सेनामध्यं गाहते वारणः स्मः ब्रह्मव प्रागादिदेवोदरान्तः // 40 / / भृङ्गश्रेणीश्यामभासां समूहैर्ना राचानां विद्धनीरन्ध्रदेहः / निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे // 41 / / आताम्राभा रोषभाजः कटान्ता दाशूत्खाते मार्गणे धूर्गतेन / निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा // 42 / /