________________ (4) शिशुपालवधम् :: अष्टादशः सर्गः ] [ 577 शिक्षाहेतो!ढरज्ज्वेव बद्धो हतुं वक्त्रं नाशकद् दुर्मुखोऽपि // 22 / / कुन्तेनोच्चैः सादिना हन्तुमिष्टा नाजानेयो दन्तिनस्त्रस्यति स्म / कर्मोदार कीर्तये कर्तुकामान्किवा जात्याः स्वामिनो हृपयन्ति // 23 / / जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः / नागारूढा: पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि // 24 // विष्वद्रोचीविक्षिपन्सैन्यवीची राजावन्तः क्वापि दूरं प्रयातम् / बभ्रामको बन्धुमिष्टं दिक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः // 25 / / यावच्चके नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य / सेनास्वानाद्दन्तिनामात्मनैव ___स्थूलास्तावत्प्रावहन्दानकुल्याः // 26 / / क्रुध्यन् गन्धादन्यनागाय दूरा- दारोढारं धूतमूर्धावमत्य / घोरारावध्वानिताशेषदिक्के विष्के नागः पर्यणंसीत्स्व एव // 27 // प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि / क्रोधाकान्तः करनिर्दारिताक्षः प्रेक्षांचके नैव किञ्चिन्मदान्धः // 28 // 25