________________ [ काव्यषट्कं वीर्योत्साहश्लाघि कृत्वाऽवदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् / प्रज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः / / 16 / / प्राधावन्तः सम्मुखं धारिताना ___मन्यैरन्ये तीक्ष्णको?यकाणाम् / वक्षःपीठेरात्सरोरात्मनैव क्रोवे नान्धाः प्राविशन्पूष्कराणि // 17 / / मिश्रीभूते तत्र' सैन्यद्वयेऽपि . प्रायेणायं व्यक्तमासीद्विशेषः / आत्मीयास्ते ये पराञ्चः पुरस्ता दभ्यावर्ती संमुखो यः परोऽसौ // 18 / / सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा काम गौरवेणावबद्धा / नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी // 16 / / नीते भेदं धौतधाराभिघाता- '''' ". दम्भोदाभे शात्रवेणापरस्य / / सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो - विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म / / 20 / / आमूलान्तात्सायकेनायतेन स्यूते बाहौं मण्डुकश्लिष्टमुष्टेः। . प्राप्यासह्या वेदनामस्तधैर्या दप्यभ्रश्यच्चर्म नान्यस्य पाणेः // 21 / / भित्वा घोणामायसेनाधिवक्षः ," स्थूरीपृष्ठो गार्धपक्षण विद्धः / 25