________________ 558 ] [ काव्यषट्कं प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे / अनुहुकुरुते घनध्वनि न हि गोमायुरुतानि केसरी // 25 / / जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः / विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता / / 26 / / 5 वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः / किमपति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्यता // 27 / / परितोषयिता न कश्चन स्वंगतो यस्य गुणोऽस्ति देहिनः / परदोषकथाभिरल्पकः स्वजनं तोषयितु किलेच्छति / / 28 / / सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः / 10 स्वगुणोच्चगिरो मुनिव्रता: परवर्णग्रहणेष्वसाधवः / / 26 / / प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् / विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् // 30 / / किमिवाखिललोककीतितं कथयत्यात्मगुणं महामनाः / वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् // 31 / / 15 विसृजन्त्यविकत्थिन: परे विषमाशीविषवन्नराः क्रुधम् / दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे // 32 / / नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः / द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् / / 33 / / समनद्ध किमङ्ग भूपतिर्यदि संघित्सुरसौ सहामुना / 20 हरिराक्रमणेन संनति किल बिभ्रीत भियेत्यसंभवः / / 34 / / महतस्तरसा विलयन्निजदोषेण कुधीविनश्यति / कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः / / 35 / / यदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् / अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शाङ्गिणः / / 36 / / 25 यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किंचिदप्रियम् / विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् / / 37 / /