________________ 546 ] ...[ काव्यषट्कं अभिशत्र संयति कदा .. चिदविहितपराक्रमोऽपि यत् / व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यसे जगति विक्रमीत्यतः // 28 // पृथिवीं बिभर्थ यदि पूर्व मिदमपि गुणाय वर्तते / भूमिभृदिति परहारितभूस्त्व ___मुदाह्रियस्व कथमन्यथा जनैः // 26 // तव धन्यतेयमपि सर्वनपति तुलितोऽपि यत्क्षणम् / क्लान्तकरतलधृताचलक: पृथिवीतले तुलितभूभृदुच्यसे // 30 / / त्वमशक्नुवन्न शुभकर्मनिरत ! - परिपाकदारुणम् / जेतुमकुशलमतिर्नरकं यशसे ऽधिलीकमजयः सुतं भुवः // 31 // सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव / त्यक्तमपगुण गुणत्रितयत्यजनप्रयासमुपयासि किं मुधा // 32 / / त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः / 20 हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे / / 33 / / मृगविद्विषाभिव यदित्थ मजनि मिषतां पृथासुतैः / / अस्य वनशुन इवापचितिः परिभाव एष भवतां भुवोऽधिपाः / / 34 / / 25 अवधीज्जनंगम इवैष. यदि / हतवृषो वृषं ननु ... /