________________ (4) शिशुपालवधम् :: एकादशः सर्गः ] [ 507 विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दुः / स्तनयुगमबलायास्तत्क्षणं रोदितीव // 38 // बहु जगद पुरस्तात्तस्य मत्ता किलाहं चकर च किल चाट प्रौढयोषिद्वदस्य / विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि वीडितं मुग्धवध्वा / / 3 / / अरुणजलजराजीमुग्धहस्तानपादा। .बहुलमधुपमालाकज्जलेन्दीवराक्षी / अनुपतति विरावै पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव / / 4 / / प्रतिशरणमशीर्णज्योतिरग्न्याहितानां _ विधिविहितविरिब्धैः सामिधेनीरधीत्य / कृतगुरुदुरितोषध्वंसमध्वर्युवर्य हृतमयमुपलीढे साधु सान्नाय्यमग्निः / / 4 / / प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं ... * मुहरपिहितमोष्ठ्य रक्षरैर्लक्ष्यमन्यः / अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य // 42 // नवकनकपिशङ्ग वासराणां विधातुः ककुभि कुलिशपाणे ति भासां वितानम् / जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूध्वमौर्वानलाचिः / 43 / विततपृथुवरत्रातुल्यरूपैर्मयूखैः / कलश इव गरीयान्दिग्भिराकृष्यमाणः / कृतचपलविहंगालापकोलाहलाभि जलनिधिजलमध्यादेष उत्तार्यतेऽर्कः // 44 / /