________________ (4) शिशुपालवधम् :: एकादशः सर्गः ] [ 505 परपरिभवि तेजस्तन्वतामाशु कतुं . प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि / / 25 / / .. विगततिमिरपङ्क पश्यति व्योम याव दुवति विरहखिन्नः पक्षती यावदेव / रथचरणसमावस्तावदौत्सुक्यनुन्ना . सरिदपरतटान्तादागता चक्रवाकी // 26 / / मुदितयुवमनस्कास्तुल्यमेव प्रदोषे / - रुचमदधुरुभय्यः कल्पिता भूषिताश्च / परिमलरुचिराभियंकृतास्तु प्रति / युवतिभिरुपभोगान्त्रीरुच: पुष्पमालाः // 27 // विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः / क्वचिदयमनवस्थः स्थास्नुतामेतिवायु वधुकुसुमविमर्दोद्गन्धिवेश्मान्तरेषु // 28 // नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः / अपि रहसि कृतानां वाग्विहीनोऽपि जातः सुरतविलसितानां वर्णको वर्णकोऽसौ // 26 / / प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकै.. रधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः / उपहसित इवासी चन्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागः // 30 // सकलमपि निकामं कामलोलान्यनारी रतिरभसविमर्दै भिन्नवत्यङ्गरागे / 25 . इदमतिमहदेवाश्चर्यमाश्चर्यधाम्न .. - स्तव खलु मुखरागों यन्न भेदं प्रयातः // 31 //