________________ 466 ] . [ काव्यषट्कं / / 55 / / पल्लवोपमितिसाम्यसपक्षं ___दष्टवत्यधरबिम्बमभीष्टे / .. पर्यऋजि सरुजेव तरुण्यास्. तारलोलवलयेन करेण // 53 / / केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु / प्रोष्ठपल्लवमपास्य. मुहूर्त सुभ्रवः सरसमक्षि चुचुम्बे // 54 / / रेचितं परिजनेन महीयः . केवलाभिरतदम्पति धाम / साम्यमाप कमलासखविष्वक् सेनसेवितयुगान्तपयोधेः , प्रावृतान्यपि निरन्तरमुच्चर् योषितामुरसिजद्वितयेन / रागिणाभित इतो विमृद्भिः पाणिभिर्जगहिरे हृदयानि // 56 / / कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाप्रैः / आक्रियन्त कठिनेषु कथञ्चित् कामिनीकुचतटेषु पदानि सोष्मणः स्तनशिलाशिखरा ग्रादात्तधर्मसलिलैस्तरुणानाम् / उच्छ्वसत्कमलचारुष हस्तैर्. निम्ननाभिसरसीषु निपेते .. // 58 / / मामशद्भिरभितो वलिवीचीर- . लोलमानविततागुलिहस्तैः / // 57 / /