SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 426 ] [ काव्यषट्कं अभ्येति भस्मपरिपाण्डुरितस्मरारे ____ रुद्वह्निलोचनललामललाटलीलाम् // 28 / / अयमतिजरठाः प्रकामगुर्वी ___रलघुविलम्बिपयोधरोपरुद्धाः / सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीबिति // 26 / / (पुष्पताग्रा) धूमाकारं दधति पुरः सौवर्ण वर्णेनाग्नेः सांदशि तटे पश्यामि / 10 श्यामीभूताः कुसुमसमूहेऽलीनां लीना मालीमिह तरवो बिभ्राणाः / / 30 / / (जलधरमाला) व्योमस्पृशः प्रथयता कलधौतभित्ति रुन्निद्रपुष्पचण चम्पकपिङ्गभासः / 15 सौमेरवीमधिगतेन नितम्बशोभा मेतेन भारतमिलावृतवद्विभाति / / 31 / / रुचिरचित्रतनूरुहशालिभिविचलितः परितः प्रियकवजैः / विविधरत्नमयैरभिभात्यसाववयवैरिव जङ्गमतां गतः // 32 // कुशेशयरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः। 20 प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकस्वरैः / 33 / प्रासादितस्य तमसा नियतेनियोगा दाकाङ्क्षतः पुनरपक्रमणेन कालम् / पत्युस्त्विषामिह महौषधयः कलत्र- . स्थानं परैरनभिभूतममूर्वहन्ति // 34 / / 25 वनस्पतिस्कन्धनिषण्णबालप्रबालहस्ताः प्रमदा इवात्र / पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतवातवृतैर्वतत्यः / / 35 / /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy