________________ 422 ] [ काव्यषट्कं // 4 // चतुर्थः सर्गः॥ निःश्वासधूमं सह रत्नभाभि भित्त्वोत्थितं भूमिमिवोरगाणाम् / नीलोपलस्यूतविचित्रधातु ___मसौ गिरि रैवतकं ददर्श / / 1 / / गुर्वीरजस्र दृषदः समन्तादुपर्युपर्यम्बुमुचा वितानैः / विन्ध्यायमानं दिवसस्य भर्तुर्मार्ग पुना रोद्धमिवोन्नमद्भिः / 2 / क्रान्त रुचा काञ्चनवप्रभाजा. ___नवप्रभाजालभृतां मणीनाम् / श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषटपदाभिः / / 3 / / सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् / विलोचनस्थानगतोष्णरश्मि निशाकरं साधु हिरण्यगर्भम् / / 4 / / क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छबीनि / अभ्राणि बिभ्राणमुमाङ्गसङ्ग विभक्तभस्मानमिव स्मरारिम् / / 5 / / 20 छायां निजस्त्रीचटुलालसानां मदेन किंचिच्चटुलालसानाम् / कुर्वाणमुत्पिञ्जलजातपत्रविहङ्गमानां जलजातपत्रः / / 6 / / स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः / प्रतितानेकलताभुजाग्रान् रुद्राननेकानिव धारयन्तम् / / 7 / / विलम्बिनीलोत्पलकर्णपूराः कपोलभित्तीरिव लोध्रगौरीः / 25 नवोलपालंकृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् / / 8 / / 15