________________ (4) शिशुपालवधम् :: तृतीयः सर्गः ] . [421 तरीषु तत्रत्ययफल्गुभाण्डं . सांयात्रिकानावपतोऽभ्यनन्दत् // 76 // उत्पित्सवोऽन्तर्नदभतुरुच्च गरीयसा निःश्वसितानिलेन / पयांसि भक्त्या गरुडध्वजस्य . ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः / / 77 / / तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः / प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः / / 78 / / उत्सङ्गिताम्भःकणको नभस्वा नुदन्वतः स्वेदलवान् ममार्ज / तस्यानुवेलं व्रजतोऽधिवेल मेलालता स्फालनलब्धगन्धः / / 76 / / उत्तालतालीवनसम्प्रवृत्त समीरसीमन्तितकेतकीकाः / 15 प्रासेदिरे लावणसैन्धवीनां ... ___ चमूचरैः कच्छभुवां प्रदेशाः / / 80 / / लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः / आस्वादिताक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः / / 1 / / तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रसिपथं मथितस्य भृशं महीभृता। परिचलतो बलानुजबालस्य पुरः सतत धृतश्रिय चिरबिगतश्रियो जलनिवेश्च सदाभवदन्तरं महत् / / 2 / (पञ्चकावलीवृत्तं घृतश्रीवृत्तमिति केचित्) // इति श्रीमाधकृतौ शिशुपालवधे महाकव्ये 25 थके पुरीप्रस्थामो नाम तृतीयः सर्गः / / 3 / /