________________ (4) शिशुपालवधम् :: तृतीयः सर्गः ) [ 415 अचेष्टतांष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः / / 28 / / निरुध्यमाना यदुभिः कथञ्चि न्मुहुर्यदुच्चिक्षिपुरग्रपादान् / 5 ध्रुवं गुरून् मार्गरुधः करीन्द्रा नुल्लध्य गन्तु तुरगास्तदीषुः / / 26 / / अवेक्षितानायतवल्गमने तुरङ्गिभिर्यत्ननिरुद्धवाहैः / प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः 30 दिदृक्षमाणाः प्रतिरथ्यमीयुमुरारिमारादनघं जनौघाः / 10 अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति / / 31 / / उपेयुषो वर्त्म निरन्तराभि ___ रसौ निरुच्छ्वासमनीकिनीभिः / रथस्य तस्यां पुरि दत्तचक्षु विद्वान् विदामास शनैर्न यातम् // 32 / / मध्येसमुद्रं ककुभः पिशङ्गी र्या कुर्वती काञ्चनवप्रभासा / तुरङ्गकान्तामुखहव्यवाह ज्वालेव भित्त्वा. जलमुल्ललास // 33 // कृतस्पदा भूमिभृतां सहस्र __ रुदन्वदम्भः परिवीतमूर्तिः / अनिविदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव // 34 // त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत्प्रसरस्य सीमा। अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु / / 35 / / 25 रथाङ्गभत्रैऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः / प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध / / 36 / /