________________ (4) शिशुपालवधम् :: द्वितीयः सर्गः ] [ 407 तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते / पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् / / 51 / / अकृत्वा हेलया पादमुच्चैमूर्धसु विद्विषाम् / कथङ्कारमनालम्बा कोतिर्यामधिरोहति / / 52 / / 5 अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः / केसरो निष्ठुरक्षिप्तमृगयूथो मृगाधिपः // 53 / / चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया। स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति / / 54 / / सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः / प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः / / 55 / / गुणानामायथातथ्यादर्थं विप्लावयन्ति ये। अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंज्ञिताः // 56 / / स्वशक्त्त्युपचये केचित्परस्य व्यसनेऽपरे / यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् // 57 / / 15 लिलयिषतो लोकानलङ्घयानलघीयसः / यादवाम्भोनिधीन रुन्धे वेलेव भवतः क्षमा / / 58 // विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् / फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि // 59 / / हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि / 20 चिरस्य मित्रव्यसनी सुदमो दमघोषजः / / 60 / / नीतिरापदि यद्गम्यः परस्तन्मानिनो हिये / विधुविधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः / / 61 / / अन्यदुच्छ्रङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् / सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः / / 62 / / 25 इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः / आस्माकदन्तिसांनिध्याद्वामनीभूतभूरुहः / / 63 / /