________________ (3) किरातार्जुनीयम् :: अष्टादशः सर्गः ] [ 387 10 दक्षिणां प्रणतदक्षिणमूर्ति तत्त्वतः शिवकरीमविदित्वा / रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय / 27 / दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः / सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ते साधु विधेयं स विधत्ते // 28 / / युक्ताः स्वशक्त्या मुनयः प्रजानां ___. हितोपदेशैरुपकारवन्तः / समुच्छिनत्सि त्वमचिन्त्यधामा ____ कर्माण्युपेतस्य दुरुत्तराणि / / 29 / / संनिबद्धमपहर्तु महार्य भूरि दुर्गतिभयं भुवनानाम् / अद्भुताकृतिमिमामतिमाय स्त्वं बिभर्षि करुणामय मायाम् / / 30 // न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः / नमस्क्रिया चोषसि धातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् // 31 // तवोत्तरोयं करिचर्मसाङ्गजं . ___ज्वलन्मणिः सारसनं महानहिः / स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति / / 32 // अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूति तिष्ठतः / 25 तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता / / 33 / /