________________ रघुवंशे तृतीयः सर्गः अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः . सुरसरिदिव तेजो वह्निनिष्ठयूतमैशम् / नरपति कुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्ट लोकपालानुभावः / / 75 / / (मालिनी) 5 // इति महकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः // 2 // // 3 // अथ तृतीयः सर्गः॥ अथेप्सितं भर्तु रुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् / निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौह दलक्षणं दधौ / 1 (वशंस्थम्) शरोरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना / तनुप्रकाशेन विचेय तारका प्रभातकल्पा शशिनेव शर्वरी / / 2 / / तदान मत्सुरभि क्षितीश्वरो रहस्यपाघ्राय न तृप्तिमाययौ / करोव सिक्त पृषतः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् / / दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्त विश्रान्तरथो हि तत्सुतः / अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलजय सा। न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी। इति स्म पृच्छत्यनूवेलमारतः प्रियासखीरुत्तरकोसलेश्वरः / / 5 // उपेत्य सा दोहददुःखशीलतां यदेव वव्र तदपश्यदाहृतम् / / न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्य धन्वनः / 6 / क्रमेण निस्तोर्य च दोहदव्यथां प्रचीयमानावयवा र राज सा / पुराणपत्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा / / 7 / / दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् / तिरश्चकार भ्रमराभिलीनयोः सुजातयोःपङ्कजकोशयोः श्रियम् / /