________________ (3) किरातार्जुनीयम् :: एकादशमः सर्गः ] [331 अनिर्जयेन द्विषता यस्यामर्षः प्रशाम्यति / पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन // 71 / / कृतं पुरुषशब्देन जातिमात्रावलम्बिना / योऽङ्गीकृतगुणैः इलाध्यः सविस्मयमुदाहृतः / / 72 / / 5 ग्रसमानमिवौजांसि सदसा गौरवेरितम् / नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् // 73 // यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया / ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः // 74 / / स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् / 10 कृच्छे षु व्यर्थया यत्र भूयते भर्तु राज्ञया . / / 75 / / कथं वादायतामर्वाङ्मुनिता धर्मरोधिनी / प्राथमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः // 76 / / पासक्ता धूरियं रूढा जननी दूरगा च मे / तिरस्करोति स्वातन्त्र्यं ज्यायांश्चारवान्नपः // 77 / / 15 स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः / पलायन्ते कृतध्वंसा नाहवान्मानशालिनः // 78 // विच्छिन्नाभ्रविलायं वा 'विलीये नगमूर्धनि / आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे // 76 / / इत्युक्तवन्तं परिरभ्य दोभ्यां तनूजमाविष्कृतदिव्यमूर्तिः / 20 अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश // 80 // प्रीते पिनाकिनि मया सह लोकपालै __ र्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः / लक्ष्मी समुत्सुकयितासि भृशं परेषा ___ मुच्चार्य वाचमिति तेन तिरोबभूवे / / 81 / / 25 // इति भारविकृतौ महाकाव्ये किरातार्जुनीये एकादशः सर्गः // 11 //