________________ 330 ] [ काव्यषट्कं अवध्यारिभिर्नीता हरिणस्तुल्यवृत्तिताम् / / अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् // 58 / / शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः / / जन्मिनो मानहीनस्य तृणस्य च समा गतिः / / 56 / / अलङ्घय तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् / / प्रियतां ज्यायसीं मागान्महतां केन तुङ्गता / / 60 / / तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः / पुरुषस्तावदेवासौ यावन्मानान्न हीयते / / 61 / / स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते / / नान्यामगुलिमभ्येति संख्यायामुद्यतागुलिः // 62 / / दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूधरः / न जहाति महौजस्कं मानप्रांशुमलङ्घयता / / 63 / / गुरुन्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा। येषां यशांसि शुभ्राणि हपमन्तीन्दुमण्डलम् / / 64 / / उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् / शुष्केऽशनिरिवाम! यैररातिषु पात्यते / / 65 / / न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम् / नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम् // 66 / / प्रमाष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् / वैधव्यतापितारातिवनितालोचनाम्बुभिः // 67 / / अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः / प्रस्थानविहितायासः कामं जिहतु वा भवान् / / 68 / / वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् / निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः / / 69 // 25 अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा। यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः / / 70 / /