________________ 314 ] [ काव्यषटकं आता नखपदैः परिरम्भाश्चुम्बितानि धनदन्तनिपातैः / सौकुमार्यगुणसभृतकीर्तिर्वाम एव सुरतेष्वपि कामः / / 46 / / पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः / योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य / / 50 / / पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि / सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः 51 कान्तसंगमपराजितमन्यौ वारुणारसनशान्तविवादे / मानिनीजन उपाहितसंधौ संदवे धनुषि नेषुमनङ्गः / / 52 / / कुप्यताशु भवतानचित्ताः कोपितांश्च वरिवस्यत यूनः / इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः / / 53 / / भर्तृभिः प्रणयसंभ्रमदत्तां वारुणीमतिरसां रसयित्वा / ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः / / 54 / / स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः। आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे / / 55 / / 15 भ्रूविलाससुभगाननुकतुं विभ्रमानिव वधूनयनानाम् / / आददे मृदुविलोलपलाशैरुत्पलैश्चषकवीचिषु कम्पः / / 56 / / प्रोष्ठपल्लवविदंशरुचीनां ह्रदयतासुपययौ रमणानाम् / फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः / / 57 // प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः / तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन / / 58 / / वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् / जज्ञिरे बहुमता प्रमदानामोष्ठयावकनुदो मधुवाराः / / 56 / / लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा / वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने / 60 / 25 तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा / योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः / / 61 / /