________________ (3) किरातार्जुनीयम् :: नवमः सर्गः ] [ 306 प्राञ्जलाकपि जने नतमूनि प्रेम तत्प्रवणचेतसि हित्वा / संध्ययाऽनुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री / / 10 / / 5 औषसातपभयादपलीनं वासरच्छविविरामपटीयः / संनिपत्य शनकैरथ निम्नादन्धकारमुदवाप समानि / / 11 / / एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे / भास्वता निदधिरे भुवनाना . मात्मनीय पतितेन विशेषाः / / 12 / / इच्छतां सह वधूभिरभेदं ___यामिनीविरहिणां विहगानाम् / आपुरेव मिथुनानि वियोगं . लङ्घयते न खलु कालनियोगः // 13 / / यच्छति प्रतिमुखं दयितायै ___ वाचमन्तिकगतेऽपि शकुन्तौ / नीयते स्म नतिमुज्झितहर्ष पङ्कजं मुखमिवाम्बुरुहिण्या // 14 / / रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु / पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण // 15 // रात्रिरागमलिनानि विकास पङ्कजानि रहयन्ति विहाय / 25 / स्पष्टतारकमियाय नभः श्री वस्तुमिच्छति निरापदि सर्वः / / 16 / /